वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुपर्णः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣य꣢ꣳ स꣣ह꣢स्रा꣣ प꣡रि꣢ यु꣣क्ता꣡ वसा꣢꣯नः꣣ सू꣡र्य꣢स्य भा꣣नुं꣢ य꣣ज्ञो꣡ दा꣢धार । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ ध꣣र्त्ता꣢ दि꣣वो꣡ भुवन꣢꣯स्य वि꣣श्प꣡तिः꣢ ॥१८४५

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयꣳ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार । सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥१८४५

मन्त्र उच्चारण
पद पाठ

अ꣢य꣣म् । स꣣ह꣡स्रा꣢ । प꣡रि꣢꣯ । यु꣣क्ता꣡ । व꣡सा꣢꣯नः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । य꣣ज्ञः꣢ । दा꣣धार । सहस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣢तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । ध꣣र्ता꣢ । दि꣣वः꣢ । भु꣡व꣢꣯नस्य । वि꣣श्प꣡तिः꣢ ॥१८४५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1845 | (कौथोम) 9 » 2 » 12 » 3 | (रानायाणीय) 20 » 7 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(यज्ञः) पूजनीय यह अग्नि नामक जगदीश्वर (युक्ताः) आकर्षण के बल से आपस में जुड़े हुए (सहस्रा) सहस्रों नक्षत्रों को (वसानः) बसाता हुआ (सूर्यस्य) सूर्य के (भानुम्) तेज को (दाधार) धारण कर रहा है। यह जगदीश्वर (सहस्रदाः) सहस्र वस्तुओं का दाता, (शतदा) सौ रत्नों का दाता, (भूरिदावा) बहुत-बहुत दूध-दही-मक्खन आदि का और विद्या-धर्म आदि का दाता, (दिवः धर्ता) द्युलोक का धारणकर्ता और (भुवनस्य) ब्रह्माण्ड का (विश्पतिः) प्रजापति है ॥३॥

भावार्थभाषाः -

जगदीश्वर ही हमारे सौरमण्डल को, असंख्य तारों को, सारे ही ब्रह्माण्ड को धारण करता हुआ हमें सब सम्पदाएँ देता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(यज्ञः) यजनीयः एषोऽग्निर्जगदीश्वरः (युक्ता) युक्तानि आकर्षणबलेन परस्परसम्बद्धानि, (सहस्रा) सहस्राणि नक्षत्राणि (वसानः) निवासयन् (सूर्यस्य) आदित्यस्य (भानुम्) तेजः (दाधार) दधार, धारयति। [‘तुजादीनां दीर्घोऽभ्यासस्य’। अ० ६।१।७ इत्यभ्यासदीर्घः।] अयम् जगदीश्वरः (सहस्रदाः) सहस्रपदार्थानां दाता, (शतदा) शतरत्नानां दाता, (भूरिदावा) भूरेः प्रचुरस्य दुग्धदधिनवनीतादेः विद्याधर्मादेश्च दाता, (दिवः धर्ता) द्युलोकस्य धारयिता, (भुवनस्य) ब्रह्माण्डस्य च (विश्पतिः) प्रजापतिः अस्ति ॥३॥

भावार्थभाषाः -

जगदीश्वर एवास्माकं सौरमण्डलमसंख्यानि नक्षत्राणि निखिलमेव ब्रह्माण्डं धारयन्नस्मभ्यं सर्वाः सम्पदः प्रयच्छति ॥३॥